अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥५.८॥
abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate |
guṇena jñāyate tvāryaḥ kopo netreṇa gamyate ||5.8||
practice reveals knowledge, conduct reveals lineage, qualities reveal virtue, eyes reveal anger
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani