तावद्भयेषु भेतव्यं यावद्भयमनागतम् ।
आगतं तु भयं वीक्ष्य प्रहर्तव्यमशङ्कया ॥५.३॥
tāvadbhayeṣu bhetavyaṃ yāvadbhayamanāgatam |
āgataṃ tu bhayaṃ vīkṣya prahartavyamaśaṅkayā ||5.3||
the fearful may be feared, until it has not arrived; once it arrives, from all sides attack it doubtlessly
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani