राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च ।
पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥५.२३॥
rājapatnī guroḥ patnī mitrapatnī tathaiva ca |
patnīmātā svamātā ca pañcaitā mātaraḥ smṛtāḥ ||5.23||
a king’s wife, a teacher’s wife, a friend’s wife, your wife’s mother, and your own mother, these five are your mothers, remember
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani