नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।
चतुष्पादं शृगालस्तु स्त्रीणां धूर्ता च मालिनी ॥५.२१॥
narāṇāṃ nāpito dhūrtaḥ pakṣiṇāṃ caiva vāyasaḥ |
catuṣpādaṃ śṛgālastu strīṇāṃ dhūrtā ca mālinī ||5.21||
among men, the barber is cunning; among birds, the crow; among the four-footed, the jackal; among women, cunning is the flower-girl
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani