किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ॥४.९॥
kiṃ tayā kriyate dhenvā yā na dogdhrI na garbhiṇī |
ko’arthaḥ putreṇa jātena yo na vidvān na bhaktimān ||4.9||
what to do with a cow who neither gives milk nor becomes pregnant? of what use is a son who is neither learned nor devoted?
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani