यावत्स्वस्थो ह्ययं देहो यावन्मृत्युश्च दूरतः ।
तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यति ॥४.४॥
yāvatsvastho hyayaṃ deho yāvanmṛtyuśca dūrataḥ |
tāvadātmahitaṃ kuryātprāṇānte kiṃ kariṣyati ||4.4||
when the body is healthy and death is far, one should work for the benefit of the soul, for at life’s end, what can be done?
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani