धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
जन्म जन्म निमर्त्येषु मरणंतस्य केवलम् ॥३.२०॥
dharmārthakāmamokṣāṇāṃ yasyaiko’api na vidyate |
janma janma nimartyeṣu maraṇaṃtasya kevalam ||3.20||
the person who refrains from Dharma, Artha, Kama, Moksha, takes birth after birth only to die; since for him the fruit of being born, is death only
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani