आचारः कुलमाख्याति देशमाख्याति भाषणम् ।
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥३.२॥
ācāraḥ kulamākhyāti deśamākhyāti bhāṣaṇam |
sambhramaḥ snehamākhyāti vapurākhyāti bhojanam ||3.2||
behaviour shows the family, speech shows the country, mutual respect shows the love, the body shows the food
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani