एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥३.१६॥
ekenāpi suputreṇa vidyāyuktena sādhunā |
āhlāditaṃ kulaṃ sarvaṃ yathā candreṇa śarvarī ||3.16||
a single good son, knowledgeable and well-behaved, delights the family entirely; like the moon delights the night
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani