को हि भारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥३.१३॥
ko hi bhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām |
ko videśaḥ suvidyānāṃ kaḥ paraḥ priyavādinām ||3.13||
what is heavy for the capable? what is distant for the businessperson? what is foreign for the knowledgeable? who is a stranger for the delightful speaker?
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani