उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् ।
मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥३.११॥
udyoge nāsti dāridryaṃ japato nāsti pātakam |
maunena kalaho nāsti nāsti jāgarite bhayam ||3.11||
economic activity removes poverty, chanting removes sins, silence removes quarrels, alertness removes fear
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani