गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।
प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥२.१८॥
gṛhītvā dakṣiṇāṃ viprāstyajanti yajamānakam |
prāptavidyā guruṃ śiṣyā dagdhāraṇyaṃ mṛgāstathā ||2.18||
after receiving fees, the Brahmin leaves the patron; after receiving education, the student leaves the Guru; burned forests are left by the deer
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani