कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा ।
दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥२.१४॥
kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaṃ kunṛpasya sevā |
dāridryabhāvādvimukhaṃ ca mitraṃ vināgninā pañca dahanti kāyam ||2.14||
sorrow of separation from one’s beloved, dishonour from one’s own people, exhaustion of money taken as a loan, serving a wicked person, and friends becoming two-faced in one’s poverty; these five without fire burn the body
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani