धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥१.९॥
dhanikaḥ śrotriyo rājā nadī vaidyastu pañcamaḥ |
pañca yatra na vidyante na tatra divasaṃ vaset ||1.9||
do not spend even a single day where there are no wealthy persons, no Shrauta mantra knowing Brahmins, no king, no river, and no physician
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani