यस्मिन्देशे न सम्मानो न वृत्तिर्न च बान्धवाः ।
न च विद्यागमोऽप्यस्ति वासं तत्र न कारयेत् ॥१.८॥
yasmindeśe na sammāno na vṛttirna ca bāndhavāḥ |
na ca vidyāgamo’apyasti vāsaṃ tatra na kārayet ||1.8||
do not live in a country where there is no respect, no livelihood, no relatives, and no scope of learning
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani