यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ।
ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव हि ॥१.१३॥
yo dhruvāṇi parityajya adhruvaṃ pariṣevate |
dhruvāṇi tasya naśyanti cādhruvaṃ naṣṭameva hi ||1.13||
one who discards certainty in favor of uncertainty; certainly destroys certainty; and uncertainty is destroyed as it is
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani