लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥१.१०॥
lokayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā |
pañca yatra na vidyante na kuryāttatra saṃsthitim ||1.10||
do not get established in a place that is not frequented by people, where people have no fear, no shame, no competency, and no sacrificing ability
~0~
Excerpt from the book “Old Chanakya Strategy: Aphorisms” by Rajen Jani