There are many singers who have sung this masterpiece in slightly different versions. The version of M.S.Subbulakshmi is given below.
Listen to it while reading the chant.
श्रीविष्णुसहस्रनामस्तोत्रम्
ॐ
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥
ॐ नमो विष्णवे प्रभविष्णवे ।
श्रीवैशम्पायन उवाच —
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥
युधिष्ठिर उवाच ---
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥
को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥
भीष्म उवाच ---
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥
परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १८॥
यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २०॥
अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥
पूर्वन्यासः । श्रीवेदव्यास उवाच ---
ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
श्री वेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनन्दनः स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
त्रिसामा सामगः सामेति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥
श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥
अथ न्यासः ।
ॐ शिरसि वेदव्यासऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदि श्रीकृष्णपरमात्मदेवतायै नमः ।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः ।
पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः ।
करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥
इति ऋषयादिन्यासः ॥
अथ करन्यासः ।
ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ।
अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।
सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
अथ षडङ्गन्यासः ।
ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः ।
अमृतांशूद्भवो भानुरिति शिरसे स्वाहा ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् ।
सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् ।
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् ।
रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् ।
इति षडङ्गन्यासः ॥
श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं
करिष्ये इति सङ्कल्पः ।
अथ ध्यानम् ।
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं (योगिहृद्ध्यानगम्यं)
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥
नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलकौस्तुभश्रियं (स्थलशोभिकौस्तुभं)
नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलंकृतम् ।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥
स्तोत्रम् । हरिः ॐ ।
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥
पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥
योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥
अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥
भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥
युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥
रामो विरामो विरजो मार्गो नेयो नयोऽनयः । (विरामो विरतो)
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७॥
महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥ (दिविस्पृक्)
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥
कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥
एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥
भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥
सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥
आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥
सर्वप्रहरणायुध ॐ नम इति ।
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
उत्तरन्यासः ।
भीष्म उवाच ---
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥
सर्वागमानामाचारः प्रथमं परिकल्प्यते । (कल्पते)
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥
ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥
योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥
न ते यान्ति पराभवम् ॐ नम इति ।
अर्जुन उवाच —
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥
श्रीभगवानुवाच —
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥
स्तुत एव न संशय ॐ नम इति ।
व्यास उवाच —
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति ।
पार्वत्युवाच —
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥
ईश्वर उवाच ---
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥
श्रीरामनाम वरानन ॐ नम इति ।
ब्रह्मोवाच —
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥ २८॥
सहस्रकोटियुगधारिणे ॐ नम इति ।
ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके
पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥
सञ्जय उवाच ---
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥
श्रीभगवानुवाच —
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥ (भवन्तु)
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । (प्रकृतिस्वभावात् )
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥
इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।
ॐ तत् सत् ।
॥ हरिः ॐ तत्सत् ॥
महाभारते अनुशासनपर्वणि
shuklaambaradharaM vishhNuM shashivarNaM chaturbhujam |
prasannavadanaM dhyaayet sarva vighnopa.shaantaye || (1)
vyaasaM vasishhTha naptaaraM shakteH pautramakalmashham |
paraasharaatmajaM vande shukataataM taponidhim || (2)
vyaasaaya vishhNu-roopaaya vyaasa roopaaya vishhNave |
namo vai brahma nidhaye vaasishhThaaya namo namaH || (3)
avikaaraaya shuddhaaya nityaaya paramaatmane |
sadaika roopa roopaaya vishhNave sarva jishhNave || (4)
yasya smaraNa maatreNa janmasaM saara bandhanaat |
vimuchyate namastasmai vishhNave prabhavishhNave || (5)
|| oM namo vishhNave prabhavishhNave ||
shrii vaishampaayana uvaacha –
shrutvaa dharmaanasheshheNa paavanaani cha sarvashaH |
yudhishhThiraH shaantanavaM punarevaa-bhyabhaashhata || (6)
yudhishhThira uvaacha –
kimekaM daivataM loke kiMvapyekaM paraayaNam |
stuvantaH kaM kamarchantaH praapnuyur-maanavaaH shubham || (7)
ko dharmaH sarvadharmaaNaaM bhavataH paramo mataH |
kin japan muchyate jantur-janmasaM-saara-bandhanaat || (8)
shrii bhiishhma uvaacha –
jagatprabhuM devedevamanantaM purushhottamam |
stuvannaama-sahasreNa purushhaH satatotthitaH || (9)
tameva chaarchayannityaM bhaktyaa purushhamavyayam |
dhyaayan stuvannamasyaM shcha yajamaanastameva cha || (10)
anaadinidhanaM vishhNuM sarvalokamaheshvaram |
lokaadhyakshaM stuvannityaM sarvaduHkhaatigo bhavet || (11)
brahmaNyaM sarvadharmaGYaM lokaanaaM kiirtivardhanam |
lokanaathaM mahadbhuutaM sarvabhuutabhavodbhavam || (12)
eshha me sarvadharmaaNaaM dharmo.adhikatamo mataH |
yadbhaktyaa puNDarii-kaakshaM stavairarchennaraH sadaa || (13)
paramaM yo mayattejaH paramaM yo mahattapaH |
paramaM yo mahad brahma paramaM yaH paraayaNam || (14)
pavitraaNaaM pavitraM yo maNgaLaanaaM cha maNgalam |
daivataM devataanaaM cha bhuutaanaaM yo.avyayaH pitaa || (15)
yataH sarvaaNi bhuutaani bhavantyaadiyugaagame |
yasmiM shcha pralayaM yaanti punareva yugakshaye || (16)
tasya lokapradhaanasya jagannaathasya bhuupate |
vishhNornaamasahasraM me shRuNu paapabhayaapaham || (17)
yaani naamaani gauNaani vikhyaataani mahaatmanaH |
RishhibhiH parigiitaani taani vakshyaami bhuutaye || (18)
RishhirnaamnaaM sahasrasya vedavyaaso mahaamuniH |
chhando.anushhTup tathaa devo bhagavaan devakiisutaH || (19)
amRitaaM shoodbhavo biijaM shaktirdevakii nandanaH |
trisaamaa hrudayaM tasya shaantyarthe viniyujyate || (20)
vishhNuM jishhNuM mahaavishhNuM prabhavishhNuM maheshvaram |
anekaruupa daityaantaM namaami purushhottamam || (21)
asya shrii vishhNordivya sahasranaama stotra mahaamantrasya |
shriivedavyaaso bhagavaanRishhiH |anushhThup chhandaH |
shrii mahaavishhnuH paramaatmaa shriimannaaraayaNo devataa |
amrutaaM shuudbhavo bhaanuriti biijam |
devakii nandanaH srashhTeti shaktiH |
udbhavaH kshobhaNo deva iti paramo mantraH |
shaNkhabhRin.nandakii chakriiti kiilakam |
shaarNga dhanvaa gadaadhara ityastrama |
rathaaNga paaNir akshobhya iti netrama |
trisaamaa saamagaH saameti kavacham |
aanandaM parabrahmeti yoniH |
RituH sudarshanaH kaala iti digbandhaH |
shriivishvaruupa iti dhyaanam |
shriimahaavishhNu priityarthe sahasranaamajape viniyogaH ||
(DHYAANAAM)
kshiirodhan.vatpradeshe shuchimaNi.vilasatsaikate mauktikaanaam
maalaakLiptaasanasthaH sphaTikamaNi.nibhair.mauktikair.maNDitaaNgaH |
shubhrai.rabhrairadabhrai.ruparivirachitairmuktapiiyuushha varshhaiH
aanandii naH puniiyaadarinalinagadaa shaNkhapaaNirmukundaH ||
bhooH paadaoo yasya naabhirviyadasuranilashchandra sooryau cha netre
karNaavaashaaH shiro dyaurmukhamapi dahano yasya vaasteyamabdhiH |
antaHsthaM yasya vishvaM suranarakhagagobhogigandharvadaityaiH
chitraM raMramyate taM tribhuvana vapushhaM vishhNumiishaM namaami ||
shaantaakaaraM bhujaga-shayanaM padmanaabhaM sureshaM
vishvaakhaaraM gagana-sadRishaM meghavarNaM shubha-aNgam |
lakshmee-kaantaM kamala-nayanaM yogibhir-dhyaana-gamyaM
vande vishhNuM bhava-bhaya-haraM sarva-lokaika-naatham ||
meghashyaamam peethakausheya-vaasam srivata-saangam kausthubhodh-bhaasithaangam |
punyopeytham pundareekayathaksham vande vishnum sarva-lokaika-naatham ||
sashankha chakram sakireeda kundalam sapeetha vastram saraseeruhekshanam |
sahaaravakshah sthalakausthubhasriyam namaami vishnum shirsachaturbhujam ||
chaayaayaam paarijaathasya hemasimhasanopari
aasinamambuda shyama maaya thakshamalankritham |
chandrananam chaturbaahum srivatsangitavakshasam
rukmani satyabhaamaabhyam sahitam krishnam asrayei ||
AUM namo bhagavate vaasudevaaya |
<< The Chant of the 1000 Names of Vishnu Begins Here >>
AUM vishvaM vishhNur-vashhaThkaaro bhoota-bhavya-bhavat-prabhuH |
bhoota-kRit bhoota-bhRid bhaavo bhootaatmaa bhootabhaavanaH ||(1)
puutaatmaa paramaatmaa cha muktaanaaM paramaa gatiH |
avyayaH purushaH saakshee kshetrajno akshara eva cha ||(2)
yogo yoga-vidaaM netaa pradhaana-purusheshvaraH |
naarasimha-vapuH shriimaan keshavaH purushottamaH ||(3)
sarvaH sharvaH shivaH sthaaNur bhootaadir nidhir-avyayaH |
saMbhavo bhaavano bhartaa prabhavaH prabhur-eeshvaraH ||(4)
svayaMbhooH shambhur aadityaH pushhkaraaksho mahaasvanaH |
anaadi-nidhano dhaataa vidhaataa dhaaturuttamaH ||(5)
aprameyo hRisheekeshaH padmanaabho-a-maraprabhuH |
vishvakarmaa manustvashhTaa sthavishhThaH sthaviro dhruvaH ||(6)
agraahyaH shaashvataH kRishhNo lohitaakshaH pratardanaH |
prabhootaH trikakub-dhaama pavitraM maNgalaM param ||(7)
eeshaanaH praaNadaH praaNo jyeshhThaH shreshhThaH prajaapatiH |
hiraNya-garbho bhuu-garbho maadhavo madhusuudanaH ||(8)
eeshvaro vikramee dhanvee medhaavee vikramaH kramaH |
anuttamo duraadharshhaH kRitaGYaH kRitir-aatmavaan ||(9)
sureshaH sharaNaM sharma vishva-retaaH prajaa-bhavaH |
ahaH samvatsaro vyaalaH pratyayaH sarvadarshanaH ||(10)
ajaH sarveshvaraH siddhaH siddhiH sarvaadir achyutaH |
vRishhaakapir ameyaatmaa sarva-yoga-viniHssRitaH ||(11)
vasur-vasumanaaH satyaH samaatmaa saMmitaH samaH |
amoghaH puNDareekaaksho vRishhakarmaa vRishhaakRitiH ||(12)
rudro bahu-shiraa babhrur vishvayoniH-shuchi-shravaaH |
amRitaH shaashvataH-sthaaNur-varaaroho mahaatapaaH ||(13)
sarvagaH sarvavid-bhaanuhr-vishhvak-seno janaardanaH |
vedo vedavid-avyaNgo vedaaNgo vedavit kaviH ||(14)
lokaadhyakshaH suraadhyaksho dharmaadhyakshaH kRitaa-kRitaH |
chaturaatmaa chaturvyuuhas-chatur-damshTrash-chatur-bhujaH ||(15)
bhraajishhNur-bhojanaM bhoktaa sahishhNur-jagadaadijaH |
anagho vijayo jetaa vishvayoniH punarvasuH ||(16)
upendro vaamanaH praamshur-amoghaH shuchir-oorjitaH |
ateendraH samgrahaH sargo dhRitaatmaa niyamo yamaH ||(17)
vedyo vaidyaH sadaayogee veerahaa maadhavo madhuH |
ati-indriyo mahaamaayo mahotsaaho mahaabalaH ||(18)
mahaabuddhir-mahaa-veeryo mahaa-shaktir mahaa-dyutiH |
anirdeshya-vapuH shriimaan ameyaatmaa mahaadri-dhRik ||(19)
maheshhvaaso mahiibhartaa shreenivaasaH sataaM gatiH |
aniruddhaH suraanando govindo govidaaM-patiH ||(20)
mareechir-damano hamsaH suparNo bhujagottamaH |
hiraNyanaabhaH sutapaaH padmanaabhaH prajaapatiH ||(21)
amRityuH sarva-dRik simhaH san-dhaataa sandhimaan sthiraH |
ajo durmarshhaNaH shaastaa vishrutaatmaa suraariHaa ||(22)
guruH-gurutamo dhaamaH satyaH-satya-paraakramaH |
nimishho-a-nimishhaH sragvee vaachaspatir-udaara-dheeH ||(23)
agraNeer-graamaNiiH shriimaan nyaayo netaa samiiraNaH |
sahasra-muurdhaa vishvaatmaa sahasraakshaH sahasrapaat ||(24)
aavartano nivRittaatmaa samvRitaH saM-pramardanaH |
ahaH ssamvartako vanhir anilo dharaNiidharaH ||(25)
suprasaadaH prasannaatmaa vishva-dhRig-vishvabhug-vibhuH |
satkartaa satkRitaH saadhur jahnur-naaraayaNo naraH ||(26)
asankhyeyo-aprameyaatmaa vishishhTaH shishhTa-kRit-shhuchiH |
siddhaarthaH siddhasankalpaH siddhidaH siddhisaadhanaH ||(27)
vRishhaahee vRishhabho vishhNur-vRishhaparvaa vRishhodaraH |
vardhano vardhamaanashcha viviktaH shruti-saagaraH ||(28)
subhujo durdharo vaagmii mahendro vasudo vasuH |
naika-ruupo bRihad-ruupaH shipivishhTaH prakaashanaH ||(29)
ojas-tejo-dyutidharaH prakaasha-atmaa prataapanaH |
RiddaH spashhTaaksharo mantrash-chandraanshur-bhaaskara-dyutiH ||(30)
amRitaaMshuudbhavo bhaanuH shashabinduH sureshvaraH |
aushhadhaM jagataH setuH satya-dharma-paraakramaH ||(31)
bhoota-bhavya-bhavan-naathaH pavanaH paavano-analaH |
kaamahaa kaamakRit-kaantaH kaamaH kaamapradaH prabhuH ||(32)
yugaadi-kRit Yugaavarto naikamaayo mahaashanaH |
adRishyo vyaktaruupashcha sahasrajid anandajit ||(33)
ishhTo vishishhTaH shishhTeshhTaH shikhaNDii nahushho vRishhaH |
krodhahaa krodhakRit kartaa vishvabaahur mahiidharaH ||(34)
achyutaH prathitaH praaNaH praaNado vaasavaanujaH |
apaam nidhiradhishhTaanam apramattaH pratishhThitaH ||(35)
skandaH skanda-dharo dhuryo varado vaayuvaahanaH |
vaasudevo bRihad bhaanur aadidevaH purandaraH ||(36)
ashoka-staaraNa-staaraH shuuraH shaurirjaneSHvaraH |
anukuulaH shataavartaH padmee padmanibhekshaNaH ||(37)
padmanaabho-aravindaakshaH padmagarbhaH shariirabhRit |
mahardhi-Riddhoh vRiddhaatmaa mahaaksho garuDadhvajaH ||(38)
atulaH sharabho bhiimaH samayaGYo havirhariH |
sarvalakshaNa lakshaNyo lakshmiivaan samitinjayaH ||(39)
viksharo rohito maargo hetur daamodaraH sahaH |
mahiidharo mahaabhaago vegavaan-amitaashanaH ||(40)
udbhavaH kshobhaNo devaH shriigarbhaH parameshvaraH |
karaNaM kaaraNaM kartaa vikartaa gahano guhaH ||(41)
vyavasaayo vyavasthaanaH samsthaanaH sthaanado-dhruvaH |
pararrdviH paramaspashTah-tushhTaH pushhTaH shubhekshaNaH ||(42)
raamo viraamo virajo maargo neyo nayo-anayaH |
veeraH shaktimataaM shreshhTaH dharmo dharmaviduttamaH ||(43)
vaikuNThaH purushhaH praaNaH praaNadaH praNavaH pRithuH |
hiraNyagarbhaH shatruGHNo vyaapto vaayuradhokshajaH ||(44)
RituH sudarshanaH kaalaH parameshhThii parigrahaH |
ugraH samVatsaro daksho vishraamo vishva-dakshiNaH ||(45)
vistaaraH sthaavarah sthaaNuH pramaaNaM biijamavyayam |
artho anartho mahaakosho mahaabhogo mahaadhanaH ||(46)
anirviNNaH sthavishhTho-abhoordharma-yuupo mahaa-makhaH |
nakshatranemir nakshatree kshamaH kshaamaH sameehanaH ||(47)
yaGYa ijyo mahejyashcha kratuH satraM sataaM gatiH |
sarvadarshee vimuktaatmaa sarvaGYo GYaanamuttamam ||(48)
suvrataH sumukhaH suukshmaH sughoshhaH sukhadaH suhRit |
manoharo jita-krodho viirabaahurvidaaraNaH ||(49)
svaapanaH svavasho vyaapee naikaatmaa naikakarmakRit |
vatsaro vatsalo vatsee ratnagarbho dhaneshvaraH ||(50)
dharmagub dharmakRid dharmii sadasatkshara aksharam |
aviGYaataa sahastraaMshur vidhaataa kRitalakshaNaH ||(51)
gabhastinemiH sattvasthaH simho bhootamaheshvaraH |
aadidevo mahaadevo devesho devabhRid guruH ||(52)
uttaro gopatirgoptaa GYaanagamyaH puraatanaH |
shareera bhootabhRidbhoktaa kapeendro bhooridakshiNaH ||(53)
somapo-amRitapaH somaH purujit purusattamaH |
vinayo jayaH satyasandho daashaarhaH saatvataaM patiH ||(54)
jiivo vinayitaa-saakshee mukundo-amitavikramaH |
ambhonidhiranantaatmaa mahodadhishayo-antakaH ||(55)
ajo mahaarhaH svaabhaavyo jitaamitraH pramodanaH |
aanando nandano nandaH satyadharmaa trivikramaH ||(56)
maharshhiH kapilaachaaryaH kRitaGYo medineepatiH |
tripadastridashaadhyaksho mahaashRiNgaH kRitaantakRit ||(57)
mahaavaraaho govindaH sushheNaH kanakaaNgadee |
guhyo gabhiiro gahano guptashchakra-gadaadharaH ||(58)
vedhaaH svaaNgojitaH kRishhNo dRiDhaH sankarshhaNoachyutaH |
varuuNo vaaruNo vRikshaH pushhkaraaksho mahaamanaaH ||(59)
bhagavaan bhagahaanandii vanamaalii halaayudhaH |
aadityo jyotiraadityaH sahiishhNur-gatisattamaH ||(60)
sudhanvaa khaNDaparashurdaaruNo draviNapradaH |
divih-spRik sarvadRik vyaaso vaachaspatir-ayonijaH ||(61)
trisaamaa saamagaH saama nirvaaNaM bheshhajaM bhishhak |
sannyaasakRit-chhamaH shaanto nishhThaa shaantiH paraayaNam ||(62)
shubhaaNgaH shaantidaH srashhTaa kumudaH kuvaleshayaH |
gohito gopatirgoptaa vRishhabhaaksho vRishhapriyaH ||(63)
anivartii nivRittaatmaa sa.nksheptaa kshemakRit-shhivaH |
shriivatsavakshaaH shriivaasaH shriipatiH shriimataaM varaH ||(64)
shriidaH shriishaH shriinivaasaH shriinidhiH shriivibhaavanaH |
shriidharaH shriikaraH shreyaH shriimaaN-llokatrayaashrayaH ||(65)
svakshH svaNgaH shataanando nandirJYortiRgaNeshvaraH |
vijitaatmaa vidheyaatmaa satkiirtishchhinnasa.nshayaH ||(66)
udiirNaH sarvatas-chakshuraniishaH shaashvatasthiraH |
bhooshayo bhooshhaNo bhootirvishokaH shokanaashanaH ||(67)
archishhmaanarchitaH kumbho vishuddhaatmaa vishodhanaH |
aniruddho.apratirathaH pradyumno.amitavikramaH ||(68)
kaalaneminihaa viiraH shauriH shuurajaneshvaraH |
trilokaatmaa trilokeshaH keshavaH keshihaa hariH ||(69)
kaamadevaH kaamapaalaH kaamii kaantaH kRitaagamaH |
anirdeshyavapurvishhNur viiroananto dhana.njayaH ||(70)
brahmaNyo brahmakRit brahmaa brahma brahmavivardhanaH |
brahmavid braahmaNo brahmii brahmaGYo braahmaNapriyaH ||(71)
mahaakramo mahaakarmaa mahaatejaa mahoragaH |
mahaakraturmahaayajvaa mahaayaGYo mahaahaviH ||(72)
stavyaH stavapriyaH stotraM stutiH stotaa raNapriyaH |
puurNaH puurayitaa puNyaH puNyakiirtiranaamayaH ||(73)
manojavastiirthakaro vasuretaa vasupradaH |
vasuprado vaasudevo vasurvasumanaa haviH ||(74)
sadgatiH satkRitiH sattaa sadbhootiH satparaayaNaH |
shuuraseno yadushreshhThaH sannivaasaH suyaamunaH ||(75)
bhootaavaaso vaasudevaH sarvaasunilayo-analaH |
darpahaa darpado dRipto durdharo-athaaparaajitaH ||(76)
vishvamuurtir.mahaamuurtir.diiptamuurtir-amuurtimaan |
anekamuurtiravyaktaH shatamuurtiH shataananaH ||(77)
eko naikaH savaH kaH kiM yat.tat.padamanuttamam |
lokabandhur.lokanaatho maadhavo bhaktavatsalaH ||(78)
suvarNovarNo hemaaNgo varaaNga.shchandanaaNgadii |
viirahaa vishhamaH shuunyo ghRitaashiir.achalashchalaH ||(79)
amaanii maanado maanyo lokasvaamii trilokadhRik |
sumedhaa medhajo dhanyaH satyamedhaa dharaadharaH ||(80)
tejovRishho dyutidharaH sarvashastrabhRitaaM varaH |
pragraho nigraho vyagro naikashRiNgo gadaagrajaH ||(81)
chaturmuurti.shchaturbaahu.shchaturvyuuha.shchaturgatiH |
chaturaatmaa chaturbhaava.shchaturvedavidekapaat ||(82)
samaavarto-anivRittaatmaa durjayo duratikramaH |
durlabho durgamo durgo duraavaaso duraarihaa ||(83)
shubhaaNgo lokasaaraNgaH sutantu.stantuvardhanaH |
indrakarmaa mahaakarmaa kRitakarmaa kRitaagamaH ||(84)
udbhavaH sundaraH sundo ratnanaabhaH sulochanaH |
arko vaajasanaH shRiNgii jayantaH sarvavij-jayii ||(85)
suvarNabindurakshobhyaH sarvavaageeshvareshvaraH |
mahaahRado mahaagarto mahaabhooto mahaanidhH ||(86)
kumudaH kundaraH kundaH parjanyaH paavano-anilaH
amRitaasho-amRitavapuH sarvaGYaH sarvatomukhaH ||(87)
sulabhaH suvrataH siddhaH shatrujichchhatrutaapanaH |
nyagrodho.udumbaro-ashvattha.shchaaNuuraandhranishhuudanaH ||(88)
sahasraarchiH saptajivhaH saptaidhaaH saptavaahanaH |
amuurtiranagho-achintyo bhayakRit bhayanaashanaH ||(89)
aNurbRihat kRishaH sthuulo guNabhRinnirguNo mahaan |
adhRitaH svadhRitaH svaasyaH praagvansho vanshavardhanaH ||(90)
bhaarabhRit.kathito yogii yogiishaH sarvakaamadaH |
aashramaH shramaNaH kshaamaH suparNo vaayuvaahanaH ||(91)
dhanurdharo dhanurvedo daNDo damayitaa damaH |
aparaajitaH sarvasaho niyantaa niyamo yamaH ||(92)
sattvavaan saattvikaH satyaH satyadharmaparaayaNaH |
abhipraayaH priyaarho-arhaH priyakRit-priitivardhanaH ||(93)
vihaayasagatirjyotiH suruchirhutabhug vibhuH |
ravirvirochanaH suuryaH savitaa ravilochanaH ||(94)
ananto hutabhugbhoktaa sukhado naikajo.agrajaH |
anirviNNaH sadaamarshhii lokadhishhThaanamad.hbhutaH ||(95)
sanaat sanaatanatamaH kapilaH kapiravyayaH |
svastidaH svastikRit svasti svastibhuk svastidakshiNaH ||(96)
araudraH kuNDalii chakrii vikramyuurjitashaasanaH |
shabdaatigaH shabdasahaH shishiraH sharvariikaraH ||(97)
akruuraH peshalo daksho dakshiNaH kshamiNaaM varaH |
vidvattamo viitabhayaH puNyashravaNakiirtanaH ||(98)
uttaaraNo dushhkRitihaa puNyo duHsvapnanaashanaH |
veerahaa rakshaNaH santo jiivanaH paryavasthitaH ||(99)
ananantaruupo-anantashreer jitamanyur bhayaapahaH |
chaturasro gabhiiraatmaa vidisho vyaadisho dishaH ||(100)
anaadirbhoorbhuvo lakshmiiH suviiro ruchiraaNgadaH |
janano janajanmaadir bheemo bhiimaparaakramaH ||(101)
aadhaaranilayo-dhaataa pushhpahaasaH prajaagaraH |
uurdhvagaH satpathaachaaraH praaNadaH praNavaH paNaH ||(102)
pramaaNaM praaNanilayaH praaNabhRit praaNajiivanaH |
tattvaM tattvavidekaatmaa janmamRityu.jaraatigaH ||(103)
bhoorbhavaH svastarustaaraH savitaa prapitaamahaH |
yaGYo yaGYapatiryajvaa yaGYaaNgo yaGYavaahanaH ||(104)
yaGYabhRid.yaGYakRid.yaGYii yaGYabhug.yaGYasaadhanaH |
yaGYaantakRid.yaGYaguhyamannam.annaada eva cha ||(105)
aatmayoniH svayaMjaato vaikhaanaH saamagaayanaH |
devakiinandanaH srashhTaa kshitiishaH paapanaashanaH ||(106)
shaNkhabhRinnandakii chakree shaarNgardhanvaa gadaadharaH |
rathaaNgapaaNir.akshobhyaH sarvapraharaNaayudhaH ||(107)
sarvapraharaNaayudha OM namaH iti | .
vanamaali gadee shaarngii shankhii chakrii cha nandakii |
sriimaannaaraayano vishnur.vaasudevoabhirakshathu || x3
itiidaM kiirtaniiyasya keshavasya mahaatmanaH |
naamnaaM sahasraM divyaanaam-asheshheNa prakiirtitam || (1)
ya edaM shrunyaa-Nityam yashchapi parikirtayaet |
Naa-aShubham praptyunaat kinCHIT-somutreH cha manavaH || (2)
veedantago brahmana-asyat Kshatriyo vijayee bhavaet |
vaishyo dhana-SamRidhasya-shuudra-sukhamvaapnuyaat || (3)
dharmaarthii praapnuyaad-dharmam.arthaarthii cha.arthamaapnuyaat |
kaamaanava.apnuyaatkaamii prajaarthii cha-apnuyaat prajaaH || (4)
bhaktimaan yaH sadotthaaya shuchistadgatamaanasaH |
sahasraM vaasudevasya naamnaametatprakiirtayet || (5)
yashaH praapnoti vipulaM GYaatipraadhaanyameva cha |
achalaaM shriyamaapnoti shreyaH praapnotyan.uttamam || (6)
na bhayaM kvachidaapnoti viiryaM tejashcha vindati |
bhavatyarogo dyutimaan-bala-ruupa-guNaanvitaH || (7)
rogaarto muchyate rogaa-dbaddho muchyeta bandhanaat |
bhayaan.muchyeta bhiitastu muchyetaapanna aapadaH || (8)
durgaaNyatit.aratyaashu purushhaH purushhottamam |
stuvannaama-sahasreNa nityaM bhaktisamanvitaH || (9)
vaasudevaashrayo martyo vaasudevaparaayaNaH |
sarvapaapa-vishuddhaatmaa yaati brahma sanaatanam || (10)
na vaasudevabhaktaanaam-ashubhaM vidyate kvachit |
janma.mRityu.jaraavyaadhi.bhayaM naivopajaayate || (11)
imaM stavama-dhiiyaanaH shraddhaabhaktisamanvitaH |
yujyetaatmaa sukhakshaanti shriidhRiti smRiti kiirtibhiH || (12)
na krodho na cha maatsaryaM na lobho naashubhaa matiH |
bhavanti kRita puNyaanaaM bhaktaanaaM purushhottame || (13)
dyauH sachandraarka-nakshatraa khaM disho bhuurmahodadhiH |
vaasudevasya viiryeNa vidhRitaani mahaatmanaH || (14)
sasuraasura-gandharvaM sayaksho.ragaraakshasam |
jagadvashe vartatedaM kRishhNasya sacharaacharam || {15}
indriyaaNi mano buddhiH sattvaM tejo balaM dhritiH |
vaasudeva.atmakaanyaahuH kshetraM kshetraGYa eva cha || (16)
sarvaagamaanaa.maachaaraH prathamaM parikalpate |
aacharaprabhavo dharmo dharmasya prabhurachyutaH || (17)
RishhayaH pitaro devaa mahaabhuutaani dhaatavaH |
jaNgamaajaNgamaM chedaM jagannaaraayaN.odbhavam || (18)
yogo GYaanaM tathaa saa.nkhyaM vidyaaH shilpaadi karma cha |
vedaaH shaastraaNi viGYaanam.etat.sarvaM janaardanaat || (19)
eko vishhNurmahadbhuutaM pRithag.bhuutaanyanekashaH |
trii.nlokaanvyaapya bhuutaatmaa bhu.nkte vishvabhugavyayaH || (20)
imaM stavaM bhagavato vishhNorvyaasena kiirtitam |
paThedya ichchhet.purushhaH shreyaH praaptuM sukhaani cha || (21)
vishveshvaramajaM devaM jagataH prabhavaapyayam |
bhajanti ye pushkaraakshaM na te yaanti paraabhavam || (22)
|| na te yaanti paraabhavam oM nama iti ||
Arjuna uvaacha –
padmapatravishaalaaksha padmanaabha surottama |
bhaktaanaam-anuraktaanaaM traataa bhava janaardana || (23)
shrii bhagavaanuvaacha –
yo maaM naamasahasreNa stotum-ichchhati paaNDava |
soha.amekena shlokena stuta eva na saMshayaH || (24)
|| stuta eva na saM shaya oM nama iti ||
vyaasa uvaacha –
vaasanaad-vaasudevasya vaasitaM te bhuvantrayam |
sarvabhuuta-nivaasosi vaasudeva namostu te || (25)
|| shrii vaasudeva namo.astuta oM nama iti ||
paarvatyuvaacha –
kenopaayena laghunaa vishhNor naama sahasrakam |
paThyate panDitair nityam shrotum-ichchhaam-yaham prabho || (26)
iishvara uvaacha –
shriiraama raama raameti rame raame manorame |
sahasra naama tattulyam raamanaama varaanane || (27) …(3x)
||raamanaama varaanana oM nama iti ||
brahmovaacha –
namo.stvanantaaya sahasra muurttaye sahasra paadaakshi shiroru baahave |
sahasranaamne purushhaaya shaashvate sahasrakoTii yugadhaariNe namaH || (28)
|| sahasrakoTii yugadhaariNa oM nama iti ||
saJNjaya uvaacha –
yatra yogeshvaraH kRishhNo yatra paartho dhanurdharaH |
tatra shriirvijayo bhuutirdhruvaa niitirmatir mama || (29)
shriibhagavaanuvaacha –
ananyaa.shchintayanto maaM ye janaaH paryupaasate |
teshhaam nityaabhi.yuktaanaaM yogakshemaM vahaamyaham || (30)
paritraaNaaya saadhoonaaM vinaashaaya cha dushha kRitaam |
dharma saMsthaapanaarthaaya saMbhavaami yuge yuge || (31)
aartaa vishhaNNaaH shithilaashcha bhiitaaH ghoreshhu cha vyaadhishhu varttamaanaaH |
sa.nkiirtya naaraayaNa shabdamaatraM vimukta duHkhaaH sukhino bhavantu || (32)
kayenavacha manasendhriyerva
buddhyatmanaavaa prakruteswabhawat
karomi yadyat sakalam parasmai
naaraayana iti samarpayami
॥ ध्यानम् ॥
शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
॥ अथ श्रीविष्णू सहस्रनामावली ॥
१ ॐ विश्वस्मै नमः ।
२ ॐ विष्णवे नमः ।
३ ॐ वषट्काराय नमः ।
४ ॐ भूतभव्यभवत्प्रभवे नमः ।
५ ॐ भूतकृते नमः ।
६ ॐ भूतभृते नमः ।
७ ॐ भावाय नमः ।
८ ॐ भूतात्मने नमः ।
९ ॐ भूतभावनाय नमः ।
१० ॐ पूतात्मने नमः ।
११ ॐ परमात्मने नमः ।
१२ ॐ मुक्तानां परमगतये नमः ।
१३ ॐ अव्ययाय नमः ।
१४ ॐ पुरुषाय नमः ।
१५ ॐ साक्षिणे नमः ।
१६ ॐ क्षेत्रज्ञाय नमः ।
१७ ॐ अक्षराय नमः ।
१८ ॐ योगाय नमः ।
१९ ॐ योगविदां नेत्रे नमः ।
२० ॐ प्रधानपुरुषेश्वराय नमः ।
२१ ॐ नारसिंहवपुषे नमः ।
२२ ॐ श्रीमते नमः ।
२३ ॐ केशवाय नमः ।
२४ ॐ पुरुषोत्तमाय नमः ।
२५ ॐ सर्वस्मै नमः ।
२६ ॐ शर्वाय नमः ।
२७ ॐ शिवाय नमः ।
२८ ॐ स्थाणवे नमः ।
२९ ॐ भूतादये नमः ।
३० ॐ निधये अव्ययाय नमः ।
३१ ॐ सम्भवाय नमः ।
३२ ॐ भावनाय नमः ।
३३ ॐ भर्त्रे नमः ।
३४ ॐ प्रभवाय नमः ।
३५ ॐ प्रभवे नमः ।
३६ ॐ ईश्वराय नमः ।
३७ ॐ स्वयम्भुवे नमः ।
३८ ॐ शम्भवे नमः ।
३९ ॐ आदित्याय नमः ।
४० ॐ पुष्कराक्षाय नमः ।
४१ ॐ महास्वनाय नमः ।
४२ ॐ अनादिनिधनाय नमः ।
४३ ॐ धात्रे नमः ।
४४ ॐ विधात्रे नमः ।
४५ ॐ धातुरुत्तमाय नमः ।
४६ ॐ अप्रमेयाय नमः ।
४७ ॐ हृषीकेशाय नमः ।
४८ ॐ पद्मनाभाय नमः ।
४९ ॐ अमरप्रभवे नमः ।
५० ॐ विश्वकर्मणे नमः ।
५१ ॐ मनवे नमः ।
५२ ॐ त्वष्ट्रे नमः ।
५३ ॐ स्थविष्ठाय नमः ।
५४ ॐ स्थविराय ध्रुवाय नमः ।
५५ ॐ अग्रह्याय नमः ।
५६ ॐ शाश्वताय नमः ।
५७ ॐ कृष्णाय नमः ।
५८ ॐ लोहिताक्षाय नमः ।
५९ ॐ प्रतर्दनाय नमः ।
६० ॐ प्रभूताय नमः ।
६१ ॐ त्रिककुब्धाम्ने नमः ।
६२ ॐ पवित्राय नमः ।
६३ ॐ मङ्गलाय परस्मै नमः ।
६४ ॐ ईशानाय नमः ।
६५ ॐ प्राणदाय नमः ।
६६ ॐ प्राणाय नमः ।
६७ ॐ ज्येष्ठाय नमः ।
६८ ॐ श्रेष्ठाय नमः ।
६९ ॐ प्रजापतये नमः ।
७० ॐ हिरण्यगर्भाय नमः ।
७१ ॐ भूगर्भाय नमः ।
७२ ॐ माधवाय नमः ।
७३ ॐ मधुसूदनाय नमः ।
७४ ॐ ईश्वराय नमः । (see 36)
७५ ॐ विक्रमिणे नमः ।
७६ ॐ धन्विने नमः ।
७७ ॐ मेधाविने नमः ।
७८ ॐ विक्रमाय नमः ।
७९ ॐ क्रमाय नमः ।
८० ॐ अनुत्तमाय नमः ।
८१ ॐ दुराधर्षाय नमः ।
८२ ॐ कृतज्ञाय नमः ।
८३ ॐ कृतये नमः ।
८४ ॐ आत्मवते नमः ।
८५ ॐ सुरेशाय नमः ।
८६ ॐ शरणाय नमः ।
८७ ॐ शर्मणे नमः ।
८८ ॐ विश्वरेतसे नमः ।
८९ ॐ प्रजाभवाय नमः ।
९० ॐ अन्हे नमः ।
९१ ॐ संवत्सराय नमः ।
९२ ॐ व्यालाय नमः ।
९३ ॐ प्रत्ययाय नमः ।
९४ ॐ सर्वदर्शनाय नमः ।
९५ ॐ अजाय नमः ।
९६ ॐ सर्वेश्वराय नमः ।
९७ ॐ सिद्धाय नमः ।
९८ ॐ सिद्धये नमः ।
९९ ॐ सर्वादये नमः ।
१०० ॐ अच्युताय नमः ।
१०१ ॐ वृषाकपये नमः ।
१०२ ॐ अमेयात्मने नमः ।
१०३ ॐ सर्वयोगविनिःसृताय नमः ।
१०४ ॐ वसवे नमः ।
१०५ ॐ वसुमनसे नमः ।
१०६ ॐ सत्याय नमः ।
१०७ ॐ समात्मने नमः ।
१०८ ॐ सम्मिताय नमः ।
१०९ ॐ समाय नमः ।
११० ॐ अमोघाय नमः ।
१११ ॐ पुंडरीकाक्षाय नमः ।
११२ ॐ वृषकर्मणे नमः ।
११३ ॐ वृषाकृतये नमः ।
११४ ॐ रुद्राय नमः ।
११५ ॐ बहुशिरसे नमः ।
११६ ॐ बभ्रवे नमः ।
११७ ॐ विश्वयोनये नमः ।
११८ ॐ शुचिश्रवसे नमः ।
११९ ॐ अमृताय नमः ।
१२० ॐ शाश्वतस्थाणवे नमः ।
१२१ ॐ वरारोहाय नमः ।
१२२ ॐ महातपसे नमः ।
१२३ ॐ सर्वगाय नमः ।
१२४ ॐ सर्वविद्भानवे नमः ।
१२५ ॐ विश्वक्सेनाय नमः ।
१२६ ॐ जनार्दनाय नमः ।
१२७ ॐ वेदाय नमः ।
१२८ ॐ वेदविदे नमः ।
१२९ ॐ अव्यङ्गाय नमः ।
१३० ॐ वेदाङ्गाय नमः ।
१३१ ॐ वेदविदे नमः । (see 128)
१३२ ॐ कवये नमः ।
१३३ ॐ लोकाध्यक्षाय नमः ।
१३४ ॐ सुराध्यक्षाय नमः ।
१३५ ॐ धर्माध्यक्षाय नमः ।
१३६ ॐ कृताकृताय नमः ।
१३७ ॐ चतुरात्मने नमः ।
१३८ ॐ चतुर्व्यूहाय नमः ।
१३९ ॐ चतुर्द्रंष्त्राय नमः ।
१४० ॐ चतुर्भुजाय नमः ।
१४१ ॐ भ्राजिष्णवे नमः ।
१४२ ॐ भोजनाय नमः ।
१४३ ॐ भोक्त्रे नमः ।
१४४ ॐ सहिष्णवे नमः ।
१४५ ॐ जगदादिजाय नमः ।
१४६ ॐ अनघाय नमः ।
१४७ ॐ विजयाय नमः ।
१४८ ॐ जेत्रे नमः ।
१४९ ॐ विश्वयोनये नमः । (see 117)
१५० ॐ पुनर्वसवे नमः ।
१५१ ॐ उपेन्द्राय नमः ।
१५२ ॐ नामाय नमः ।
१५३ ॐ प्रांशवे नमः ।
१५४ ॐ अमोघाय नमः । (see 110)
१५५ ॐ शुचये नमः ।
१५६ ॐ उर्जिताय नमः ।
१५७ ॐ अतीन्द्राय नमः ।
१५८ ॐ सङ्ग्रहाय नमः ।
१५९ ॐ सर्गाय नमः ।
१६० ॐ धृतात्मने नमः ।
१६१ ॐ नियमाय नमः ।
१६२ ॐ यमाय नमः ।
१६३ ॐ वेद्याय नमः ।
१६४ ॐ वैद्याय नमः ।
१६५ ॐ सदायोगिने नमः ।
१६६ ॐ वीरघ्ने नमः ।
१६७ ॐ माधवाय नमः । (see 72)
१६८ ॐ मधवे नमः ।
१६९ ॐ अतीन्द्रियाय नमः ।
१७० ॐ महामायाय नमः ।
१७१ ॐ महोत्साहाय नमः ।
१७२ ॐ महाबलाय नमः ।
१७३ ॐ महाबुधाय नमः ।
१७४ ॐ महावीराय नमः ।
१७५ ॐ महाशक्तये नमः ।
१७६ ॐ महाद्युतये नमः ।
१७७ ॐ अनिर्देश्यवपुषे नमः ।
१७८ ॐ श्रीमते नमः । (see 22)
१७९ ॐ अमेयत्मने नमः ।
१८० ॐ महाद्रिधृशे नमः ।
१८१ ॐ महेश्वासाय नमः ।
१८२ ॐ महीभर्त्रे नमः ।
१८३ ॐ श्रीनिवासाय नमः ।
१८४ ॐ सतांगतये नमः ।
१८५ ॐ अनिरुद्धाय नमः ।
१८६ ॐ सुरानंदाय नमः ।
१८७ ॐ गोविन्दाय नमः ।
१८८ ॐ गोविदांपतये नमः ।
१८९ ॐ मरीचये नमः ।
१९० ॐ दमनाय नमः ।
१९१ ॐ हंसाय नमः ।
१९२ ॐ सुपर्णाय नमः ।
१९३ ॐ भुजगोत्तमाय नमः ।
१९४ ॐ हिरण्यनाभाय नमः ।
१९५ ॐ सुतपसे नमः ।
१९६ ॐ पद्मनाभाय नमः । (see 48)
१९७ ॐ प्रजापतये नमः । (see 69)
१९८ ॐ अमृत्यवे नमः ।
१९९ ॐ सर्वदृशे नमः ।
२०० ॐ सिंहाय नमः ।
२०१ ॐ संधाद्ते नमः ।
२०२ ॐ सन्धिमते नमः ।
२०३ ॐ स्थिराय नमः ।
२०४ ॐ अजाय नमः । (see 95)
२०५ ॐ दुर्मर्षणाय नमः ।
२०६ ॐ शास्त्रे नमः ।
२०७ ॐ विश्रुतात्मने नमः ।
२०८ ॐ सुरारिघ्ने नमः ।
२०९ ॐ गुरुवे नमः ।
२१० ॐ गुरुतमाय नमः ।
२११ ॐ धाम्ने नमः ।
२१२ ॐ सत्याय नमः । (see 106)
२१३ ॐ सत्यपराक्रमाय नमः ।
२१४ ॐ निमिषाय नमः ।
२१५ ॐ अनिमिषाय नमः ।
२१६ ॐ स्रग्वीणे नमः ।
२१७ ॐ वाचस्पतयेउदारधिये नमः ।
२१८ ॐ अग्रण्ये नमः ।
२१९ ॐ ग्रामण्ये नमः ।
२२० ॐ श्रीमते नमः । (see 22, 178)
२२१ ॐ न्यायाय नमः ।
२२२ ॐ नेत्रे नमः ।
२२३ ॐ समीरणाय नमः ।
२२४ ॐ सहस्रमूर्ध्ने नमः ।
२२५ ॐ विश्वात्मने नमः ।
२२६ ॐ सहस्राक्षाय नमः ।
२२७ ॐ सहस्रपदे नमः ।
२२८ ॐ आवर्तनाय नमः ।
२२९ ॐ निवृत्तात्मने नमः ।
२३० ॐ संवृत्ताय नमः ।
२३१ ॐ सम्प्रमर्दनाय नमः ।
२३२ ॐ अहःसंवर्तकाय नमः ।
२३३ ॐ वन्हये नमः ।
२३४ ॐ अनिलाय नमः ।
२३५ ॐ धरणीधराय नमः ।
२३६ ॐ सुप्रसादाय नमः ।
२३७ ॐ प्रसन्नात्मने नमः ।
२३८ ॐ विश्वधृषे नमः ।
२३९ ॐ विश्वभुजे नमः ।
२४० ॐ विभवे नमः ।
२४१ ॐ सत्कर्त्रे नमः ।
२४२ ॐ सत्कृताय नमः ।
२४३ ॐ साधवे नमः ।
२४४ ॐ जान्हवे नमः ।
२४५ ॐ नारायणाय नमः ।
२४६ ॐ नराय नमः ।
२४७ ॐ असंख्येयाय नमः ।
२४८ ॐ अप्रमेयात्मने नमः ।
२४९ ॐ विशिष्टाय नमः ।
२५० ॐ शिष्टकृते नमः ।
२५१ ॐ शुचये नमः । (see 155)
२५२ ॐ सिद्धार्थाय नमः ।
२५३ ॐ सिद्धसंकल्पाय नमः ।
२५४ ॐ सिद्धिदाय नमः ।
२५५ ॐ सिद्धिसाधाय नमः ।
२५६ ॐ वृषाहिणे नमः ।
२५७ ॐ वृषभाय नमः ।
२५८ ॐ विष्णवे नमः । (see 2)
२५९ ॐ वृषपर्वणे नमः ।
२६० ॐ वृषोदराय नमः ।
२६१ ॐ वर्धनाय नमः ।
२६२ ॐ वर्धमानाय नमः ।
२६३ ॐ विविक्ताय नमः ।
२६४ ॐ श्रुतिसागराय नमः ।
२६५ ॐ सुभुजाय नमः ।
२६६ ॐ दुर्धराय नमः ।
२६७ ॐ वाग्मिने नमः ।
२६८ ॐ महेन्द्राय नमः ।
२६९ ॐ वसुदाय नमः ।
२७० ॐ वसवे नमः । (see 104)
२७१ ॐ नैकरूपाय नमः ।
२७२ ॐ बृहद्रूपाय नमः ।
२७३ ॐ शिपिविष्टाय नमः ।
२७४ ॐ प्रकाशाय नमः ।
२७५ ॐ ओजस्तेजोद्युतिधराय नमः ।
२७६ ॐ प्रकाशात्मने नमः ।
२७७ ॐ प्रतापनाय नमः ।
२७८ ॐ ऋद्धाय नमः ।
२७९ ॐ स्पष्टाक्षराय नमः ।
२८० ॐ मंत्राय नमः ।
२८१ ॐ चन्द्रांशवे नमः ।
२८२ ॐ भास्करद्युतये नमः ।
२८३ ॐ अमृतांशूद्भवाय नमः ।
२८४ ॐ भानवे नमः ।
२८५ ॐ शशबिन्दवे नमः ।
२८६ ॐ सुरेश्वराय नमः ।
२८७ ॐ औधधाय नमः ।
२८८ ॐ जगतहेतवे नमः ।
२८९ ॐ सत्यधर्मपराक्रमाय नमः ।
२९० ॐ भूतभव्यभवन्नाथाय नमः ।
२९१ ॐ पवनाय नमः ।
२९२ ॐ पावनाय नमः ।
२९३ ॐ अनलाय नमः ।
२९४ ॐ कामघ्ने नमः ।
२९५ ॐ कामकृते नमः ।
२९६ ॐ कान्ताय नमः ।
२९७ ॐ कामाय नमः ।
२९८ ॐ कामप्रदाय नमः ।
२९९ ॐ प्रभवे नमः । (see 35)
३०० ॐ युगादिकृते नमः ।
३०१ ॐ युगावर्ताय नमः ।
३०२ ॐ नैकमायाय नमः ।
३०३ ॐ महाशनाय नमः ।
३०४ ॐ अदृश्याय नमः ।
३०५ ॐ व्यक्तरूपाय नमः ।
३०६ ॐ सहस्रजिते नमः ।
३०७ ॐ अनन्तजिते नमः ।
३०८ ॐ इष्टाय नमः ।
३०९ ॐ विशिष्टाय नमः । (see 249)
३१० ॐ शिष्टेष्टाय नमः ।
३११ ॐ शिखंडिने नमः ।
३१२ ॐ नहुषाय नमः ।
३१३ ॐ वृषाय नमः ।
३१४ ॐ क्रोधाग्ने नमः ।
३१५ ॐ क्रोधकृत्कर्त्रे नमः ।
३१६ ॐ विश्वबाहवे नमः ।
३१७ ॐ महीधराय नमः ।
३१८ ॐ अच्युताय नमः । (see 100)
३१९ ॐ प्रथिताय नमः ।
३२० ॐ प्राणाय नमः । (see 66)
३२१ ॐ प्राणदाय नमः । (see 65)
३२२ ॐ वासवानुजाय नमः ।
३२३ ॐ अपां निधये नमः ।
३२४ ॐ अधिष्ठानाय नमः ।
३२५ ॐ अप्रमत्ताय नमः ।
३२६ ॐ प्रतिष्ठिताय नमः ।
३२७ ॐ स्कन्दाय नमः ।
३२८ ॐ स्कन्दधराय नमः ।
३२९ ॐ धुर्याय नमः ।
३३० ॐ वरदाय नमः ।
३३१ ॐ वायुवाहनाय नमः ।
३३२ ॐ वासुदेवाय नमः ।
३३३ ॐ बृहद्भानवे नमः ।
३३४ ॐ आदिदेवाय नमः ।
३३५ ॐ पुरन्दराय नमः ।
३३६ ॐ अशोकाय नमः ।
३३७ ॐ तारणाय नमः ।
३३८ ॐ ताराय नमः ।
३३९ ॐ शूराय नमः ।
३४० ॐ शौरये नमः ।
३४१ ॐ जनेश्वराय नमः ।
३४२ ॐ अनुकूलाय नमः ।
३४३ ॐ शतावर्ताय नमः ।
३४४ ॐ पद्मिने नमः ।
३४५ ॐ पद्मनिभेक्षणाय नमः ।
३४६ ॐ पद्मनाभाय नमः । (see 48, 196)
३४७ ॐ अरविन्दाय नमः ।
३४८ ॐ पद्मगर्भाय नमः ।
३४९ ॐ शरीरभृते नमः ।
३५० ॐ महर्धये नमः ।
३५१ ॐ ऋद्धाय नमः । (see 278)
३५२ ॐ वृद्धात्मने नमः ।
३५३ ॐ महाक्षाय नमः ।
३५४ ॐ गरुडध्वजाय नमः ।
३५५ ॐ अतुलाय नमः ।
३५६ ॐ शरभाय नमः ।
३५७ ॐ भीमाय नमः ।
३५८ ॐ समयज्ञाय नमः ।
३५९ ॐ हविर्हरये नमः ।
३६० ॐ सर्वलक्षणलक्षणाय नमः ।
३६१ ॐ लक्ष्मीवते नमः ।
३६२ ॐ समितिंजयाय नमः ।
३६३ ॐ विक्षराय नमः ।
३६४ ॐ रोहिताय नमः ।
३६५ ॐ मार्गाय नमः ।
३६६ ॐ हेतवे नमः ।
३६७ ॐ दामोदराय नमः ।
३६८ ॐ सहाय नमः ।
३६९ ॐ महीधराय नमः । (see 317)
३७० ॐ महाभागाय नमः ।
३७१ ॐ वेगवते नमः ।
३७२ ॐ अमिताशनाय नमः ।
३७३ ॐ उद्भवाय नमः ।
३७४ ॐ क्षोभनाय नमः ।
३७५ ॐ देवाय नमः ।
३७६ ॐ श्रीगर्भाय नमः ।
३७७ ॐ परमेश्वराय नमः ।
३७८ ॐ करणाय नमः ।
३७९ ॐ कारणाय नमः ।
३८० ॐ कर्त्रे नमः ।
३८१ ॐ विकर्त्रे नमः ।
३८२ ॐ गहनाय नमः ।
३८३ ॐ गुहाय नमः ।
३८४ ॐ व्यवसायाय नमः ।
३८५ ॐ व्यवस्थानाय नमः ।
३८६ ॐ संस्थानाय नमः ।
३८६-१ ॐ स्थानदाय नमः ।
३८७ ॐ ध्रुवाय नमः ।
३८८ ॐ परार्धये नमः ।
३९० ॐ परमस्पष्टाय नमः ।
३९१ ॐ तुष्टाय नमः ।
३९२ ॐ पुष्टाय नमः ।
३९३ ॐ शुभेक्षणाय नमः ।
३९४ ॐ रामाय नमः ।
३९५ ॐ विरामाय नमः ।
३९६ ॐ विरजाय नमः ।
३९७ ॐ मार्गाय नमः । (see 365)
३९८ ॐ नेयाय नमः ।
३९९ ॐ नयाय नमः ।
४०० ॐ अनयाय नमः ।
४०१ ॐ वीरायै नमः ।
४०२ ॐ शक्तिमतां श्रेष्ठायै नमः ।
४०३ ॐ धर्मायै नमः ।
४०४ ॐ धर्मविदुत्तमायै नमः ।
४०५ ॐ वैकुंठायै नमः ।
४०६ ॐ पुरुषायै नमः ।
४०७ ॐ प्राणायै नमः ।
४०८ ॐ प्राणदायै नमः ।
४०९ ॐ प्रणवायै नमः ।
४१० ॐ पृथवे नमः ।
४११ ॐ हिरण्यगर्भायै नमः ।
४१२ ॐ शत्रुघ्नायै नमः ।
४१३ ॐ व्याप्तायै नमः ।
४१४ ॐ वायवे नमः ।
४१५ ॐ अधोक्षजायै नमः ।
४१६ ॐ ऋतवे नमः ।
४१७ ॐ सुदर्शनायै नमः ।
४१८ ॐ कालायै नमः ।
४१९ ॐ परमेष्ठिने नमः ।
४२० ॐ परिग्रहाय नमः ।
४२१ ॐ उग्राय नमः ।
४२२ ॐ संवत्सराय नमः । (see 91)
४२३ ॐ दक्षाय नमः ।
४२४ ॐ विश्रामाय नमः ।
४२५ ॐ विश्वदक्षिणाय नमः ।
४२६ ॐ विस्ताराय नमः ।
४२७ ॐ स्थावरस्थाणवे नमः ।
४२८ ॐ प्रमाणाय नमः ।
४२९ ॐ बीजमव्ययाय नमः ।
४३० ॐ अर्थाय नमः ।
४३१ ॐ अनर्थाय नमः ।
४३२ ॐ महाकोशाय नमः ।
४३३ ॐ महाभोगाय नमः ।
४३४ ॐ महाधनाय नमः ।
४३५ ॐ अनिर्विण्णाय नमः ।
४३६ ॐ स्थविष्ठाय नमः । (see 53)
४३७ ॐ अभुवे नमः ।
४३८ ॐ धर्मयूपाय नमः ।
४३९ ॐ महामखाय नमः ।
४४० ॐ नक्षत्रनेमये नमः ।
४४१ ॐ नक्षित्रिणे नमः ।
४४२ ॐ क्षमाय नमः ।
४४३ ॐ क्षामाय नमः ।
४४४ ॐ समीहनाय नमः ।
४४५ ॐ यज्ञाय नमः ।
४४६ ॐ ईज्याय नमः ।
४४७ ॐ महेज्याय नमः ।
४४८ ॐ क्रतवे नमः ।
४४९ ॐ सत्राय नमः ।
४५० ॐ सतांगतये नमः । (see 184)
४५१ ॐ सर्वदर्शिने नमः ।
४५२ ॐ विमुक्तात्मने नमः ।
४५३ ॐ सर्वज्ञाय नमः ।
४५४ ॐ ज्ञानमुत्तमाय नमः ।
४५५ ॐ सुव्रताय नमः ।
४५६ ॐ सुमुखाय नमः ।
४५७ ॐ सूक्ष्माय नमः ।
४५८ ॐ सुघोषाय नमः ।
४५९ ॐ सुखदाय नमः ।
४६० ॐ सुहृदे नमः ।
४६१ ॐ मनोहराय नमः ।
४६२ ॐ जितक्रोधाय नमः ।
४६३ ॐ वीरबाहवे नमः ।
४६४ ॐ विदारणाय नमः ।
४६५ ॐ स्वापनाय नमः ।
४६६ ॐ स्ववशाय नमः ।
४६७ ॐ व्यापिने नमः ।
४६८ ॐ नैकात्मान नमः ।
४६९ ॐ नैककर्मकृते नमः ।
४७० ॐ वत्सराय नमः ।
४७१ ॐ वत्सलाय नमः ।
४७२ ॐ वत्सिने नमः ।
४७३ ॐ रत्नगर्भाय नमः ।
४७४ ॐ धनेश्वराय नमः ।
४७५ ॐ धर्मगुपे नमः ।
४७६ ॐ धर्मकृते नमः ।
४७७ ॐ धर्मिने नमः ।
४७८ ॐ सते नमः ।
४७९ ॐ असते नमः ।
४८० ॐ क्षराय नमः ।
४८१ ॐ अक्षराय नमः । (see 17)
४८२ ॐ अविज्ञात्रे नमः ।
४८३ ॐ सहस्रांशवे नमः ।
४८४ ॐ विधात्रे नमः । (see 44)
४८५ ॐ कृतलक्षणाय नमः ।
४८६ ॐ गभस्तिनेमये नमः ।
४८७ ॐ सत्त्वस्थाय नमः ।
४८८ ॐ सिंहाय नमः । (see 200)
४८९ ॐ भूतमहेश्वराय नमः ।
४९० ॐ आदिदेवाय नमः । (see 334)
४९१ ॐ महादेवाय नमः ।
४९२ ॐ देवेशाय नमः ।
४९३ ॐ देवभृद्गुरवे नमः ।
४९४ ॐ उत्तराय नमः ।
४९५ ॐ गोपतये नमः ।
४९६ ॐ गोप्त्रे नमः ।
४९७ ॐ ज्ञानगम्याय नमः ।
४९८ ॐ पुरातनाय नमः ।
४९९ ॐ शरीरभूभृते नमः ।
५०० ॐ भोक्त्रे नमः । (see 143)
५०१ ॐ कपीन्द्राय नमः ।
५०२ ॐ भूरिदक्षिणाय नमः ।
५०३ ॐ सोमपाय नमः ।
५०४ ॐ अमृतपाय नमः ।
५०५ ॐ सोमाय नमः ।
५०६ ॐ पुरुजिते नमः ।
५०७ ॐ पुरुसत्तमाय नमः ।
५०८ ॐ विनयाय नमः ।
५०९ ॐ जयाय नमः ।
५१० ॐ सत्यसंधाय नमः ।
५११ ॐ दाशार्हाय नमः ।
५१२ ॐ सात्वतां पतये नमः ।
५१३ ॐ जीवाय नमः ।
५१४ ॐ विनयितासाक्षिणे नमः ।
५१५ ॐ मुकुन्दाय नमः ।
५१६ ॐ अमितविक्रमाय नमः ।
५१७ ॐ अम्भोनिधये नमः ।
५१८ ॐ अनन्तात्मने नमः ।
५१९ ॐ महोदधिशयाय नमः ।
५२० ॐ अनन्तकाय नमः ।
५२१ ॐ अजाय नमः । (see 95, 204)
५२२ ॐ महार्हाय नमः ।
५२३ ॐ स्वाभाव्याय नमः ।
५२४ ॐ जितामित्राय नमः ।
५२५ ॐ प्रमोदाय नमः ।
५२६ ॐ आनन्दाय नमः ।
५२७ ॐ नन्दनाय नमः ।
५२८ ॐ नन्दाय नमः ।
५२९ ॐ सत्यधर्मणे नमः ।
५३० ॐ त्रिविक्रमाय नमः ।
५३१ ॐ महर्षयेकपिलाचार्याय नमः ।
५३२ ॐ कृतज्ञाय नमः । (see 82)
५३३ ॐ मेदिनीपतये नमः ।
५३४ ॐ त्रिपदाय नमः ।
५३५ ॐ त्रिदशाध्यक्षाय नमः ।
५३६ ॐ महाशृङ्गाय नमः ।
५३७ ॐ कृतान्तकृते नमः ।
५३८ ॐ महावराहाय नमः ।
५३९ ॐ गोविन्दाय नमः । (see 187)
५४० ॐ सुषेणाय नमः ।
५४१ ॐ कनकाङ्गदिने नमः ।
५४२ ॐ गुह्याय नमः ।
५४३ ॐ गभीराय नमः ।
५४४ ॐ गहनाय नमः । (see 382)
५४५ ॐ गुप्ताय नमः ।
५४६ ॐ चक्रगदाधराय नमः ।
५४७ ॐ वेधसे नमः ।
५४८ ॐ स्वाङ्गाय नमः ।
५४९ ॐ अजिताय नमः ।
५५० ॐ कृष्णाय नमः । (see 57)
५५१ ॐ दृढाय नमः ।
५५२ ॐ संकर्षणाच्युताय नमः ।
५५३ ॐ वरुणाय नमः ।
५५४ ॐ वारुणाय नमः ।
५५५ ॐ वृक्षाय नमः ।
५४६ ॐ पुष्कराक्षाय नमः । (see 40)
५४७ ॐ महामनसे नमः ।
५४८ ॐ भगवते नमः ।
५४९ ॐ भगघ्ने नमः ।
५६० ॐ आनन्दिने नमः ।
५६१ ॐ वनमालिने नमः ।
५६२ ॐ हलायुधाय नमः ।
५६३ ॐ आदित्याय नमः । (see 334)
५६४ ॐ ज्योतिरादित्याय नमः ।
५६५ ॐ सहिष्णुवे नमः ।
५६६ ॐ गतिसत्तमाय नमः ।
५६७ ॐ सुधन्वने नमः ।
५६८ ॐ खण्डपराशवे नमः ।
५६९ ॐ दारुणाय नमः ।
५७० ॐ द्रविणप्रदाय नमः ।
५७१ ॐ दिवस्पृशे नमः ।
५७२ ॐ सर्वदृग्व्यासाय नमः ।
५७३ ॐ वाचस्पतये अयोनिजाय नमः ।
५७४ ॐ त्रिसाम्ने नमः ।
५७५ ॐ सामगाय नमः ।
५७६ ॐ साम्ने नमः ।
५७७ ॐ निर्वाणाय नमः ।
५७८ ॐ भेषजाय नमः ।
५७९ ॐ भिषजे नमः ।
५८० ॐ संन्यासकृते नमः ।
५८१ ॐ शमाय नमः ।
५८२ ॐ शान्ताय नमः ।
५८३ ॐ निष्ठायै नमः ।
५८४ ॐ शान्त्यै नमः ।
५८५ ॐ पराय्णाय नमः ।
५८६ ॐ शुभाङ्गाय नमः ।
५८७ ॐ शान्तिदाय नमः ।
५८८ ॐ स्रष्ट्रे नमः ।
५८९ ॐ कुमुदाय नमः ।
५९० ॐ कुवलेशाय नमः ।
५९१ ॐ गोहिताय नमः ।
५९२ ॐ गोपतये नमः । (see 495)
५९३ ॐ गोप्त्रे नमः । (see 496)
५९४ ॐ वृषभाक्षाय नमः ।
५९५ ॐ वृषप्रियाय नमः ।
५९६ ॐ अनिवर्तिने नमः ।
५९७ ॐ निवृत्तात्मने नमः । (see 229)
५९८ ॐ संक्षेप्त्रे नमः ।
५९९ ॐ क्षेमकृते नमः ।
६०० ॐ शिवाय नमः । (see 27)
६०१ ॐ श्रीवत्सवक्षे नमः ।
६०२ ॐ श्रीवासाय नमः ।
६०३ ॐ श्रीपतये नमः ।
६०४ ॐ श्रीमतां वराय नमः ।
६०५ ॐ श्रीदाय नमः ।
६०६ ॐ श्रीशाय नमः ।
६०७ ॐ श्रीनिवासाय नमः । (see 183)
६०८ ॐ श्रीनिधये नमः ।
६०९ ॐ श्रीविभावनाय नमः ।
६१० ॐ श्रीधराय नमः ।
६११ ॐ श्रीकराय नमः ।
६१२ ॐ श्रेयसे नमः ।
६१३ ॐ श्रीमते नमः । (see 22, 178, 220)
६१४ ॐ लोकत्रयाश्राय नमः ।
६१५ ॐ स्वक्षाय नमः ।
६१६ ॐ स्वाङ्गाय नमः । (see 548)
६१७ ॐ शतानन्दाय नमः ।
६१८ ॐ नन्द्ये नमः ।
६१९ ॐ ज्योतिर्गणेश्वराय नमः ।
६२० ॐ विजितात्मने नमः ।
६२१ ॐ विधेयात्मने नमः ।
६२२ ॐ सत्कीर्तये नमः ।
६२३ ॐ छिन्नसंशयाय नमः ।
६२४ ॐ उदीर्णाय नमः ।
६२५ ॐ सर्वतचक्षुसे नमः ।
६२६ ॐ अनीशाय नमः ।
६२७ ॐ शाश्वतस्थिराय नमः ।
६२८ ॐ भूशयाय नमः ।
६२९ ॐ भूषणाय नमः ।
६३० ॐ भूतये नमः ।
६३१ ॐ विशोकाय नमः ।
६३२ ॐ शोकनाशनाय नमः ।
६३३ ॐ अर्चिष्मते नमः ।
६३४ ॐ अर्चिताय नमः ।
६३५ ॐ कुम्भाय नमः ।
६३६ ॐ विशुद्धात्मने नमः ।
६३७ ॐ विशोधनाय नमः ।
६३८ ॐ अनिरुद्धाय नमः । (see 185)
६३९ ॐ अप्रतिरथाय नमः ।
६४० ॐ प्रद्युम्नाय नमः ।
६४१ ॐ अमितविक्रमाय नमः । (see 516)
६४२ ॐ कालनेमिनिघ्ने नमः ।
६४३ ॐ वीराय नमः ।
६४४ ॐ शौरये नमः । (see 340)
६४५ ॐ शूरजनेश्वराय नमः ।
६४६ ॐ त्रिलोकात्मने नमः ।
६४७ ॐ त्रिलोकेशाय नमः ।
६४८ ॐ केशवाय नमः । (see 23)
६४९ ॐ केशिघ्ने नमः ।
६५० ॐ हरये नमः ।
६५१ ॐ कामदेवाय नमः ।
६५२ ॐ कामपालाय नमः ।
६५३ ॐ कामिने नमः ।
६५४ ॐ कान्ताय नमः । (see 296)
६५५ ॐ कृतागमाय नमः ।
६५६ ॐ अनिर्देश्यवपुषे नमः । (see 177)
६५७ ॐ विष्णवे नमः । (see 2, 258)
६५८ ॐ वीराय नमः । (see 643)
६५९ ॐ अनन्ताय नमः ।
६६० ॐ धनंजयाय नमः ।
६६१ ॐ ब्रह्मण्याय नमः ।
६६२ ॐ ब्रह्मकृते नमः ।
६६३ ॐ ब्रह्मणे नमः ।
६६४ ॐ ब्राह्मणे नमः ।
६६५ ॐ ब्रह्मविवर्धनाय नमः ।
६६६ ॐ ब्रह्मविदे नमः ।
६६७ ॐ ब्राह्मणाय नमः ।
६६८ ॐ ब्रह्मिणे नमः ।
६६९ ॐ ब्रह्मज्ञाय नमः ।
६७० ॐ ब्राह्मणप्रियाय नमः ।
६७१ ॐ महाक्रमाय नमः ।
६७२ ॐ महाकर्मणे नमः ।
६७३ ॐ महातेजसे नमः ।
६७४ ॐ महोरगाय नमः ।
६७५ ॐ महाक्रत्वे नमः ।
६७६ ॐ महायज्वने नमः ।
६७७ ॐ महायज्ञाय नमः ।
६७८ ॐ महाहविषे नमः ।
६७९ ॐ स्तव्याय नमः ।
६८० ॐ स्तवप्रियाय नमः ।
६८१ ॐ स्तोत्राय नमः ।
६८२ ॐ स्तुतये नमः ।
६८३ ॐ स्तोत्रे नमः ।
६८४ ॐ रणप्रियाय नमः ।
६८५ ॐ पूर्णाय नमः ।
६८६ ॐ पूरयित्रे नमः ।
६८७ ॐ पुण्याय नमः ।
६८८ ॐ पुण्यकीर्तये नमः ।
६८९ ॐ अनामयाय नमः ।
६९० ॐ मनोजवाय नमः ।
६९१ ॐ तीर्थकराय नमः ।
६९२ ॐ वसुरेतसे नमः ।
६९३ ॐ वसुप्रदाय नमः ।
६९४ ॐ वासुदेवाय नमः । (see 332)
६९५ ॐ वसवे नमः । (see 104, 270)
६९६ ॐ वसुमनसे नमः । (see 105)
६९७ ॐ हविषे नमः ।
६९८ ॐ हविषे नमः । (see 697)
६९९ ॐ सद्गतये नमः ।
७०० ॐ सदृतये नमः ।
७०१ ॐ सत्तायै नमः ।
७०२ ॐ सद्भूतये नमः ।
७०३ ॐ सत्परायणाय नमः ।
७०४ ॐ शूरसेनाय नमः ।
७०५ ॐ यदुश्रेष्ठाय नमः ।
७०६ ॐ सन्निवासाय नमः ।
७०७ ॐ सूयामुनाय नमः ।
७०८ ॐ भूतावासाय नमः ।
७०९ ॐ वासुदेवाय नमः । (see 332, 694)
७१० ॐ सर्वासुनिलयाय नमः ।
७११ ॐ अनलाय नमः । (see 293)
७१२ ॐ दर्पघ्ने नमः ।
७१३ ॐ दर्पदाय नमः ।
७१४ ॐ दृप्ताय नमः ।
७१५ ॐ दुर्धराय नमः । (see 266)
७१६ ॐ अपराजिताय नमः ।
७१७ ॐ विश्वमूर्तये नमः ।
७१८ ॐ महामूर्तये नमः ।
७१९ ॐ दीप्तमूर्तये नमः ।
७२० ॐ अमूर्तिमते नमः ।
७२१ ॐ अनेकमूर्तये नमः ।
७२२ ॐ अव्यक्ताय नमः ।
७२३ ॐ शतमूर्तये नमः ।
७२४ ॐ शताननाय नमः ।
७२५ ॐ एकैस्मै नमः ।
७२६ ॐ नैकस्मै नमः ।
७२७ ॐ सवाय नमः ।
७२८ ॐ काय नमः ।
७२९ ॐ कस्मै नमः ।
७३० ॐ यस्मै नमः ।
७३१ ॐ तस्मै नमः ।
७३२ ॐ पदमनुत्तमाय नमः ।
७३३ ॐ लोकबन्धवे नमः ।
७३४ ॐ लोकनाथाय नमः ।
७३५ ॐ माधवाय नमः । (see 72, 167)
७३६ ॐ भक्तवत्सलाय नमः ।
७३७ ॐ सुवर्णवर्णाय नमः ।
७३८ ॐ हेमाङ्गाय नमः ।
७३९ ॐ वराङ्गाय नमः ।
७४० ॐ चन्दनाङ्गदिने नमः ।
७४१ ॐ वीरघ्ने नमः । (see 166)
७४२ ॐ विषमाय नमः ।
७४३ ॐ शून्याय नमः ।
७४४ ॐ घृताशीशाय नमः ।
७४५ ॐ अचलाय नमः ।
७४६ ॐ चलाय नमः ।
७४७ ॐ अमानिने नमः ।
७४८ ॐ मानदाय नमः ।
७४९ ॐ मान्याय नमः ।
७५० ॐ लोकस्वामिने नमः ।
७५१ ॐ त्रिलोकधृषे नमः ।
७५२ ॐ सुमेधसे नमः ।
७५३ ॐ मेधजाय नमः ।
७५४ ॐ धन्याय नमः ।
७५५ ॐ सत्यमेधसे नमः ।
७५६ ॐ धराधराय नमः ।
७५७ ॐ तेजोवृषाय नमः ।
७५८ ॐ द्युतिधराय नमः ।
७५९ ॐ सर्वशस्त्रभृतांवराय नमः ।
७६० ॐ प्रग्रहाय नमः ।
७६१ ॐ निग्रहाय नमः ।
७६२ ॐ व्यग्राय नमः ।
७६३ ॐ नैकशृङ्गाय नमः ।
७६४ ॐ गदाग्रजाय नमः ।
७६५ ॐ चतुर्मूर्तये नमः ।
७६६ ॐ चतुर्बाहवे नमः ।
७६७ ॐ चतुर्व्यूहाय नमः । (see 138)
७६८ ॐ चतुर्गतये नमः ।
७६९ ॐ चतुरात्मने नमः । (see 137)
७७० ॐ चतुर्भावाय नमः ।
७७१ ॐ चतुर्वेदविदे नमः ।
७७२ ॐ एकपदे नमः ।
७७३ ॐ समावर्ताय नमः ।
७७४ ॐ निवृतात्मने नमः ।
७७५ ॐ दुर्जाय नमः ।
७७६ ॐ दुरतिक्रमाय नमः ।
७७७ ॐ दुर्लभाय नमः ।
७७८ ॐ दुर्गमाय नमः ।
७७९ ॐ दुर्गाय नमः ।
७८० ॐ दुरावासाय नमः ।
७८१ ॐ दुरारिघ्ने नमः ।
७८२ ॐ शुभाङ्गाय नमः । (see 586)
७८३ ॐ लोकसारङ्गाय नमः ।
७८४ ॐ सुतन्तवे नमः ।
७८५ ॐ तन्तुवर्धनाय नमः ।
७८६ ॐ इन्द्रकर्मणे नमः ।
७८७ ॐ महाकर्मणे नमः । (see 672)
७८८ ॐ कृतकर्मणे नमः ।
७८९ ॐ कृतागमाय नमः । (see 655)
७९० ॐ उद्भवाय नमः । (see 373)
७९१ ॐ सुन्दराय नमः ।
७९२ ॐ सुन्दाय नमः ।
७९३ ॐ रत्ननाभाय नमः ।
७९४ ॐ सुलोचनाय नमः ।
७९५ ॐ अर्काय नमः ।
७९६ ॐ वाजसनाय नमः ।
७९७ ॐ शृङ्गिने नमः ।
७९८ ॐ जयन्ताय नमः ।
७९९ ॐ सर्वविज्जयिने नमः ।
८०० ॐ उद्भवाय नमः । (see 373, 790)
८००-१ ॐ सुवर्ण बिंदवे नमः ।
८००-२ ॐ अक्षोभ्याय नमः ।
८०१ ॐ अधोक्षजाय नमः ।
८०२ ॐ सर्ववागीश्वराय नमः ।
८०३ ॐ महाहृदाय नमः ।
८०४ ॐ महागर्ताय नमः ।
८०५ ॐ महाभूताय नमः ।
८०६ ॐ महानिधये नमः ।
८०७ ॐ कुमुदाय नमः । (see 588)
८०८ ॐ कुन्दराय नमः ।
८०९ ॐ कुन्दाय नमः ।
८१० ॐ पर्जन्याय नमः ।
८११ ॐ पावनाय नमः । (see 292)
८१२ ॐ अनिलाय नमः । (see 234)
८१३ ॐ अमृतांशाय नमः ।
८१४ ॐ अमृतवपुषे नमः ।
८१५ ॐ सर्वज्ञाय नमः । (see 453)
८१६ ॐ सर्वतोमुखाय नमः ।
८१७ ॐ सुलभाय नमः ।
८१८ ॐ सुव्रताय नमः । (see 455)
८१९ ॐ सिद्धाय नमः । (see 97)
८२० ॐ शत्रुजिते नमः ।
८२१ ॐ शत्रुतापनाय नमः ।
८२२ ॐ न्यग्रोधाय नमः ।
८२३ ॐ उदुम्बराय नमः ।
८२४ ॐ अश्वत्थाय नमः ।
८२५ ॐ चाणूरान्ध्रनिषूदनाय नमः ।
८२६ ॐ सहस्रार्चिषे नमः ।
८२७ ॐ सप्तजिह्वाय नमः ।
८२८ ॐ सप्तैधसे नमः ।
८२९ ॐ सप्तवाहनाय नमः ।
८३० ॐ अमूर्तये नमः ।
८३१ ॐ अनघाय नमः । (see 146)
८३२ ॐ अचिन्त्याय नमः ।
८३३ ॐ भयकृते नमः ।
८३४ ॐ भयनाशनाय नमः ।
८३५ ॐ अणवे नमः ।
८३६ ॐ बृहते नमः ।
८३७ ॐ कृशाय नमः ।
८३८ ॐ स्थूलाय नमः ।
८३९ ॐ गुणभृते नमः ।
८४० ॐ निर्गुणाय नमः ।
८४१ ॐ महते नमः ।
८४२ ॐ अधृताय नमः ।
८४३ ॐ स्वधृताय नमः ।
८४४ ॐ स्वास्याय नमः ।
८४५ ॐ प्राग्वंशाय नमः ।
८४६ ॐ वंशवर्धनाय नमः ।
८४७ ॐ भारभृते नमः ।
८४८ ॐ कथिताय नमः ।
८४९ ॐ योगिने नमः ।
८५० ॐ योगीशाय नमः ।
८५१ ॐ सर्वकामदाय नमः ।
८५२ ॐ आश्रमाय नमः ।
८५३ ॐ श्रमणाय नमः ।
८५४ ॐ क्षामाय नमः । (see 443)
८५५ ॐ सुपर्णाय नमः । (see 192)
८५६ ॐ वायुवाहनाय नमः । (see 331)
८५७ ॐ धनुर्धराय नमः ।
८५८ ॐ धनुर्वेदाय नमः ।
८५९ ॐ दंडाय नमः ।
८६० ॐ दमित्रे नमः ।
८६१ ॐ दमाय नमः ।
८६२ ॐ अपराजिताय नमः । (see 716)
८६३ ॐ सर्वसहाय नमः ।
८६४ ॐ नियन्त्रे नमः ।
८६५ ॐ नियमाय नमः । (see 161)
८६६ ॐ यमाय नमः । (see 162)
८६७ ॐ सत्त्ववते नमः ।
८६८ ॐ सात्त्विकाय नमः ।
८६९ ॐ सत्याय नमः । (see 106, 212)
८७० ॐ सत्यधर्मपरायणाय नमः ।
८७१ ॐ अभिप्रायाय नमः ।
८७२ ॐ प्रियार्हाय नमः ।
८७३ ॐ अर्हाय नमः ।
८७४ ॐ प्रियकृते नमः ।
८७५ ॐ प्रीतिवर्धनाय नमः ।
८७६ ॐ विहायसगतये नमः ।
८७७ ॐ ज्योतिषे नमः ।
८७८ ॐ सुरुचये नमः ।
८७९ ॐ हुतभुजे नमः ।
८८० ॐ विभवे नमः । (see 240)
८८१ ॐ रवये नमः ।
८८२ ॐ विरोचनाय नमः ।
८८३ ॐ सूर्याय नमः ।
८८४ ॐ सवित्रे नमः ।
८८५ ॐ रविलोचनाय नमः ।
८८६ ॐ अनन्ताय नमः । (see 659)
८८७ ॐ हुतभुजे नमः । (see 879)
८८८ ॐ भोक्त्रे नमः । (see 143, 500)
८८९ ॐ सुखदाय नमः । (see 459)
८९० ॐ नैकजाय नमः ।
८९१ ॐ अग्रजाय नमः ।
८९२ ॐ अनिर्विण्णाय नमः । (see 435)
८९३ ॐ सदामर्षिणे नमः ।
८९४ ॐ लोकाधिष्ठानाय नमः ।
८९५ ॐ अद्भूताय नमः ।
८९६ ॐ सनाते नमः ।
८९७ ॐ सनातनतमाय नमः ।
८९८ ॐ कपिलाय नमः ।
८९९ ॐ कपये नमः ।
९०० ॐ अव्ययाय नमः । (see 13)
९०१ ॐ स्वस्तिदाय नमः ।
९०२ ॐ स्वस्तिकृते नमः ।
९०३ ॐ स्वस्तये नमः ।
९०४ ॐ स्वस्तिभुजे नमः ।
९०५ ॐ स्वस्तिदक्षिणाय नमः ।
९०६ ॐ अरौद्राय नमः ।
९०७ ॐ कुण्डलिने नमः ।
९०८ ॐ चक्रिणे नमः ।
९०९ ॐ विक्रमिणे नमः । (see 75)
९१० ॐ उर्जितशासनाय नमः ।
९११ ॐ शब्दातिगाय नमः ।
९१२ ॐ शब्दसहाय नमः ।
९१३ ॐ शिशिराय नमः ।
९१४ ॐ शर्वरीकराय नमः ।
९१५ ॐ अक्रूराय नमः ।
९१६ ॐ पेशलाय नमः ।
९१७ ॐ दक्षाय नमः । (see 423)
९१८ ॐ दक्षिणाय नमः ।
९१९ ॐ क्षमिणां वराय नमः ।
९२० ॐ विद्वत्तमाय नमः ।
९२१ ॐ वीतभयाय नमः ।
९२२ ॐ पुण्यश्रवणकीर्तनाय नमः ।
९२३ ॐ उत्तारणाय नमः ।
९२४ ॐ दुष्कृतिघ्ने नमः ।
९२५ ॐ पुण्याय नमः । (see 687)
९२६ ॐ दुस्वप्ननाशाय नमः ।
९२७ ॐ वीरघ्ने नमः । (see 166, 741)
९२८ ॐ रक्षणाय नमः ।
९२९ ॐ सदभ्यो नमः ।
९३० ॐ जीवनाय नमः ।
९३१ ॐ पर्यवस्थिताय नमः ।
९३२ ॐ अनन्तरूपाय नमः ।
९३३ ॐ अनन्तश्रिये नमः ।
९३४ ॐ जितमन्यवे नमः ।
९३५ ॐ भयापहाय नमः ।
९३६ ॐ चतुरस्राय नमः ।
९३७ ॐ गभीरात्मने नमः ।
९३८ ॐ विदिशाय नमः ।
९३९ ॐ व्यादिशाय नमः ।
९४० ॐ दिशाय नमः ।
९४१ ॐ अनादये नमः ।
९४२ ॐ भुवोभुवे नमः ।
९४३ ॐ लक्ष्मै नमः ।
९४४ ॐ सुधीराय नमः ।
९४५ ॐ रुचिराङ्गदाय नमः ।
९४६ ॐ जननाय नमः ।
९४७ ॐ जनजन्मादये नमः ।
९४८ ॐ भीमाय नमः । (see 357)
९४९ ॐ भीमपराक्रमाय नमः ।
९५० ॐ आधारनिलयाय नमः ।
९५१ ॐ धात्रे नमः । (see 43)
९५२ ॐ पुष्पहासाय नमः ।
९५३ ॐ प्रजागराय नमः ।
९५४ ॐ उर्ध्वगाय नमः ।
९५५ ॐ सत्पथाचाराय नमः ।
९५६ ॐ प्राणदाय नमः । (see 65, 321)
९५७ ॐ प्रणवाय नमः ।
९५८ ॐ पणाय नमः ।
९५९ ॐ प्रमाणाय नमः । (see 428)
९६० ॐ प्राणनिलयाय नमः ।
९६१ ॐ प्राणभृते नमः ।
९६२ ॐ प्राणजीवाय नमः ।
९६३ ॐ तत्त्वाय नमः ।
९६४ ॐ तत्त्वविदे नमः ।
९६५ ॐ एकात्मने नमः ।
९६६ ॐ जन्ममृत्युजरातिगाय नमः ।
९६७ ॐ भुर्भुवः स्वस्तरवे नमः ।
९६८ ॐ ताराय नमः । (see 338)
९६९ ॐ सवित्रे नमः । (see 884)
९७० ॐ प्रपितामहाय नमः ।
९७१ ॐ यज्ञाय नमः । (see 445)
९७२ ॐ यज्ञपतये नमः ।
९७३ ॐ यज्वने नमः ।
९७४ ॐ यज्ञाङ्गाय नमः ।
९७५ ॐ यज्ञवाहनाय नमः ।
९७६ ॐ यज्ञभृते नमः ।
९७७ ॐ यज्ञकृते नमः ।
९७८ ॐ यज्ञिने नमः ।
९७९ ॐ यज्ञभुजे नमः ।
९८० ॐ यज्ञसाधनाय नमः ।
९८१ ॐ यज्ञान्तकृते नमः ।
९८२ ॐ यज्ञगुह्याय नमः ।
९८३ ॐ अन्नाय नमः ।
९८४ ॐ अन्नादाय नमः ।
९८५ ॐ आत्मयोनये नमः ।
९८६ ॐ स्वयंजाताय नमः ।
९८७ ॐ वैखानाय नमः ।
९८८ ॐ सामगायनाय नमः ।
९८९ ॐ देवकीनन्दनाय नमः ।
९९० ॐ स्रष्ट्रे नमः । (see 588)
९९१ ॐ क्षितीशाय नमः ।
९९२ ॐ पापनाशनाय नमः ।
९९३ ॐ शंखभृते नमः ।
९९४ ॐ नन्दकिने नमः ।
९९५ ॐ चक्रिणे नमः । (see 908)
९९६ ॐ शर्ङ्गधन्वने नमः ।
९९७ ॐ गदाधराय नमः ।
९९८ ॐ रथाङ्ग्पाणये नमः ।
९९९ ॐ अक्षोभ्याय नमः । (see 800-2)
१००० ॐ सर्वप्रहरणायुधाय नमः ।